B 69-7 Pañcadaśī
Manuscript culture infobox
Filmed in: B 69/7
Title: Pañcadaśī
Dimensions: 29 x 12 cm x 10 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Vedānta
Date:
Acc No.: NAK 3/572
Remarks:
Reel No. B 69/7
Inventory No. 42544
Title Pañcabhūtaviveka and Pañcabhūtavivekatātparyadīpikā
Remarks a chapter of the Pañcadaśī and Pañcadaśīṭīkā
Author Vidyāraṇya, Rāmakṛṣṇa
Subject Vedānta Darśana
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State incomplete
Size 29.0 x 12.0 cm
Binding Hole
Folios 10
Lines per Folio 10–13
Foliation figures on the verso, in the upper left-hand margin under the abbreviation paṃ.bhū. and in the lower right-hand margin under the word rāmaḥ
Scribe Śiva Śarmā
Date of Copying ŚS 171?9
Place of Deposit NAK
Accession No. 3/572
Manuscript Features
Fols. 3–5 are missing.
Excerpts
Beginning of the root text
śrīḥ
sad advaitaṃ śrutaṃ yat tat pañcabhūtavivekataḥ
boddhuṃ śakyaṃ tato bhūtapañcakaṃ pravivicyate 1
śabdasparśau rūparasau gandho bhūtaguṇā ime
ekadvitricatuḥpañcaguṇā vyomādiṣu kramāt 2 (fol. 1v5–6)
Beginning of the commentary
śrīvāsudevaṃ vandāmahe || ||
natvā śrībharatītīrthavidyāraṇyamunīśvarau ||
pañcabhūtavivekasya vyākhyānaṃ kriyate mayā 1
sad eva saumyedam agra āsīd ekam evādvitīyaṃ brahmetyādiśrutyā jatadutpatteḥ purā yaj jagatkāraṇaṃ sadrūpam advitīyaṃ brahma śrutaṃ tasya avāṅmanasagocaratvena svato ʼvagantum aśakyatvāt tatkāryatvena tadupādhibhūtasya bhūtapañcakasya vivekadvārā tadavabodhanāya upadghātatvena bhūtapañcakavivekaṃ pratijānīte sad advaitam iti 1 (fol. 1v1–4)
End of the root text
pramāṇotpāditā vidyā pramāṇaprabalaṃ vinā
na naśyati na vedāntāt prabalaṃ mānam īkṣyate 108
tasmād vedāntasaṃsiddhaṃ sad advaitaṃ na bādhyate,
antakāle py ato bhūtavivekān nirvṛtiḥ sthitā 109 (fol. 13r9–10)
End of the commentary
jñānanāśābhāvam eva upapādayati |
pramāṇotpāditeti 108 upapāditam artham upasaṃharati | (fol. 13r11–12)
Colophon of the root text
iti śrīvidyāraṇyamunikṛtāyāṃ vedāntapañcadaśyāṃ pañcabhūtaviveko nāma dvitīyaṃ prakaraṇaṃ sampūrṇaṃm(!) 2 (fol. 13r10)
Colophon of the commentary
iti śrīmatparamahaṃsaparivrājakācāryaśrībhāratītīrthavidyāraṇyamunivaryaśiṣyeṇa śrīrāmakṛṣṇākhyaviduṣā viracitā pañcabhūtavivekatātparyadīpikāsamāptatām aglocīt
śrīgaṇapataye namaḥ || ||
aṅkenda(!)dakadair mite śaka ite patyau dyutīnāṃdhane
lakṣmījānidine dale tu dhavale lekhīnaje vāsare
vaidāntīyatṛtīyakādikam idaṃ satpañcadaśyā śubhaṃ
śrīkāśyāṃ śivaśarmaṇā prakaraṇaṃ saṅkhyāvatā śrīmatā 1(fol. 13r12–14)
Microfilm Details
Reel No. B 69/7
Date of Filming not indicated
Exposures 12
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by BK/RK
Date 02-03-2010