B 69-7 Pañcadaśī

Manuscript culture infobox

Filmed in: B 69/7
Title: Pañcadaśī
Dimensions: 29 x 12 cm x 10 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Vedānta
Date:
Acc No.: NAK 3/572
Remarks:

Reel No. B 69/7

Inventory No. 42544

Title Pañcabhūtaviveka and Pañcabhūtavivekatātparyadīpikā

Remarks a chapter of the Pañcadaśī and Pañcadaśīṭīkā

Author Vidyāraṇya, Rāmakṛṣṇa

Subject Vedānta Darśana

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 29.0 x 12.0 cm

Binding Hole

Folios 10

Lines per Folio 10–13

Foliation figures on the verso, in the upper left-hand margin under the abbreviation paṃ.bhū. and in the lower right-hand margin under the word rāmaḥ

Scribe Śiva Śarmā

Date of Copying ŚS 171?9

Place of Deposit NAK

Accession No. 3/572

Manuscript Features

Fols. 3–5 are missing.

Excerpts

Beginning of the root text

śrīḥ

sad advaitaṃ śrutaṃ yat tat pañcabhūtavivekataḥ
boddhuṃ śakyaṃ tato bhūtapañcakaṃ pravivicyate 1

śabdasparśau rūparasau gandho bhūtaguṇā ime
ekadvitricatuḥpañcaguṇā vyomādiṣu kramāt 2 (fol. 1v5–6)

Beginning of the commentary

śrīvāsudevaṃ vandāmahe ||    ||

natvā śrībharatītīrthavidyāraṇyamunīśvarau ||
pañcabhūtavivekasya vyākhyānaṃ kriyate mayā 1

sad eva saumyedam agra āsīd ekam evādvitīyaṃ brahmetyādiśrutyā jatadutpatteḥ purā yaj jagatkāraṇaṃ sadrūpam advitīyaṃ brahma śrutaṃ tasya avāṅmanasagocaratvena svato ʼvagantum aśakyatvāt tatkāryatvena tadupādhibhūtasya bhūtapañcakasya vivekadvārā tadavabodhanāya upadghātatvena bhūtapañcakavivekaṃ pratijānīte sad advaitam iti 1 (fol. 1v1–4)

End of the root text

pramāṇotpāditā vidyā pramāṇaprabalaṃ vinā
na naśyati na vedāntāt prabalaṃ mānam īkṣyate 108

tasmād vedāntasaṃsiddhaṃ sad advaitaṃ na bādhyate,
antakāle py ato bhūtavivekān nirvṛtiḥ sthitā 109 (fol. 13r9–10)

End of the commentary

jñānanāśābhāvam eva upapādayati |
pramāṇotpāditeti 108 upapāditam artham upasaṃharati | (fol. 13r11–12)

Colophon of the root text

iti śrīvidyāraṇyamunikṛtāyāṃ vedāntapañcadaśyāṃ pañcabhūtaviveko nāma dvitīyaṃ prakaraṇaṃ sampūrṇaṃm(!) 2 (fol. 13r10)

Colophon of the commentary

iti śrīmatparamahaṃsaparivrājakācāryaśrībhāratītīrthavidyāraṇyamunivaryaśiṣyeṇa śrīrāmakṛṣṇākhyaviduṣā viracitā pañcabhūtavivekatātparyadīpikāsamāptatām aglocīt
śrīgaṇapataye namaḥ ||    ||

aṅkenda(!)dakadair mite śaka ite patyau dyutīnāṃdhane
lakṣmījānidine dale tu dhavale lekhīnaje vāsare
vaidāntīyatṛtīyakādikam idaṃ satpañcadaśyā śubhaṃ
śrīkāśyāṃ śivaśarmaṇā prakaraṇaṃ saṅkhyāvatā śrīmatā 1(fol. 13r12–14)

Microfilm Details

Reel No. B 69/7

Date of Filming not indicated

Exposures 12

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by BK/RK

Date 02-03-2010